Original

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३२ ॥

Segmented

दीर्घीकुर्वन् पटु मद-कलम् कूजितम् सारसानाम् प्रत्यूषेषु स्फुटित-कमल-आमोद-मैत्री-कषायः यत्र स्त्रीणाम् हरति सुरत-ग्लानिम् अङ्ग-अनुकूलः शिप्रा-वातः प्रियतम इव प्रार्थना-चाटु-कारः

Analysis

Word Lemma Parse
दीर्घीकुर्वन् दीर्घीकृ pos=va,g=m,c=1,n=s,f=part
पटु पटु pos=a,g=n,c=2,n=s
मद मद pos=n,comp=y
कलम् कल pos=a,g=n,c=2,n=s
कूजितम् कूजित pos=n,g=n,c=2,n=s
सारसानाम् सारस pos=n,g=m,c=6,n=p
प्रत्यूषेषु प्रत्यूष pos=n,g=m,c=7,n=p
स्फुटित स्फुट् pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
आमोद आमोद pos=n,comp=y
मैत्री मैत्री pos=n,comp=y
कषायः कषाय pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
हरति हृ pos=v,p=3,n=s,l=lat
सुरत सुरत pos=n,comp=y
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
अनुकूलः अनुकूल pos=a,g=m,c=1,n=s
शिप्रा शिप्रा pos=n,comp=y
वातः वात pos=n,g=m,c=1,n=s
प्रियतम प्रियतम pos=a,g=m,c=1,n=s
इव इव pos=i
प्रार्थना प्रार्थना pos=n,comp=y
चाटु चाटु pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s