Original

प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टाम् उपसर पुरीं श्रीविशालां विशालाम् ।स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥ ३१ ॥

Segmented

प्राप्य अवन्ति उदयन-कथा-कोविद-ग्राम-वृद्धान् पूर्व-उद्दिष्टाम् उपसर पुरीम् श्री-विशालाम् विशालाम् स्वल्पीभूते सु चरित-फले स्वर्गिणाम् गाम् गतानाम् शेषैः पुण्यैः हृतम् इव दिवः कान्तिमत् खण्डम् एकम्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
अवन्ति अवन्ति pos=n,g=m,c=2,n=p
उदयन उदयन pos=n,comp=y
कथा कथा pos=n,comp=y
कोविद कोविद pos=a,comp=y
ग्राम ग्राम pos=n,comp=y
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
पूर्व पूर्व pos=n,comp=y
उद्दिष्टाम् उद्दिश् pos=va,g=f,c=2,n=s,f=part
उपसर उपसृ pos=v,p=2,n=s,l=lot
पुरीम् पुरी pos=n,g=f,c=2,n=s
श्री श्री pos=n,comp=y
विशालाम् विशाल pos=a,g=f,c=2,n=s
विशालाम् विशाला pos=n,g=f,c=2,n=s
स्वल्पीभूते स्वल्पीभू pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
चरित चरित pos=n,comp=y
फले फल pos=n,g=n,c=7,n=s
स्वर्गिणाम् स्वर्गिन् pos=a,g=m,c=6,n=p
गाम् गो pos=n,g=,c=2,n=s
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
शेषैः शेष pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
दिवः दिव् pos=n,g=,c=5,n=s
कान्तिमत् कान्तिमत् pos=a,g=n,c=1,n=s
खण्डम् खण्ड pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s