Original

वेणीभूतप्रतनुसलिला ताम् अतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३० ॥

Segmented

वेणी-भूत-प्रतनु-सलिला ताम् अतीतस्य सिन्धुः पाण्डु-छाया तट-रुह-तरु-भ्रंशिभिः जीर्ण-पर्णैः सौभाग्यम् ते सुभग विरह-अवस्थया व्यञ्जयन्ती कार्श्यम् येन त्यजति विधिना स त्वया एव उपपाद्यः

Analysis

Word Lemma Parse
वेणी वेणी pos=n,comp=y
भूत भू pos=va,comp=y,f=part
प्रतनु प्रतनु pos=a,comp=y
सलिला सलिल pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अतीतस्य अती pos=va,g=m,c=6,n=s,f=part
सिन्धुः सिन्धु pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=a,comp=y
छाया छाया pos=n,g=f,c=1,n=s
तट तट pos=n,comp=y
रुह रुह pos=a,comp=y
तरु तरु pos=n,comp=y
भ्रंशिभिः भ्रंशिन् pos=a,g=n,c=3,n=p
जीर्ण जृ pos=va,comp=y,f=part
पर्णैः पर्ण pos=n,g=n,c=3,n=p
सौभाग्यम् सौभाग्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुभग सुभग pos=a,g=m,c=8,n=s
विरह विरह pos=n,comp=y
अवस्थया अवस्था pos=n,g=f,c=3,n=s
व्यञ्जयन्ती व्यञ्जय् pos=va,g=f,c=1,n=s,f=part
कार्श्यम् कार्श्य pos=n,g=n,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
विधिना विधि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
उपपाद्यः उपपादय् pos=va,g=m,c=1,n=s,f=krtya