Original

तस्य स्थित्वा कथम् अपि पुरः कौतुकाधानहेतोर् अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ ।मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ ३ ॥

Segmented

तस्य स्थित्वा कथम् अपि पुरः कौतुक-आधान-हेतोः अन्तः बाष्पः चिरम् अनुचरो राजराजस्य दध्यौ मेघ-आलोके भवति सुखिनो अपि अन्यथावृत्ति चेतः कण्ठ-आश्लेष-प्रणयिनि जने किम् पुनः दूर-संस्थे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
स्थित्वा स्था pos=vi
कथम् कथम् pos=i
अपि अपि pos=i
पुरः पुरस् pos=i
कौतुक कौतुक pos=n,comp=y
आधान आधान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अन्तः अन्तर् pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
अनुचरो अनुचर pos=n,g=m,c=1,n=s
राजराजस्य राजराज pos=n,g=m,c=6,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit
मेघ मेघ pos=n,comp=y
आलोके आलोक pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
सुखिनो सुखिन् pos=a,g=m,c=6,n=s
अपि अपि pos=i
अन्यथावृत्ति अन्यथावृत्ति pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
कण्ठ कण्ठ pos=n,comp=y
आश्लेष आश्लेष pos=n,comp=y
प्रणयिनि प्रणयिन् pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
दूर दूर pos=a,comp=y
संस्थे संस्थ pos=a,g=m,c=7,n=s