Original

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः ।निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २९ ॥

Segmented

वीचि-क्षोभ-स्तनित-विहग-श्रेणी-काञ्ची-गुणायाः संसर्पन्त्याः स्खलित-सुभगम् दर्शित-आवर्तन-आभः निर्विन्ध्यायाः पथि भव रस-अभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यम् प्रणय-वचनम् विभ्रमो हि प्रियेषु

Analysis

Word Lemma Parse
वीचि वीचि pos=n,comp=y
क्षोभ क्षोभ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
विहग विहग pos=n,comp=y
श्रेणी श्रेणि pos=n,comp=y
काञ्ची काञ्ची pos=n,comp=y
गुणायाः गुण pos=n,g=f,c=6,n=s
संसर्पन्त्याः संसृप् pos=va,g=f,c=6,n=s,f=part
स्खलित स्खल् pos=va,comp=y,f=part
सुभगम् सुभग pos=a,g=n,c=2,n=s
दर्शित दर्शय् pos=va,comp=y,f=part
आवर्तन आवर्तन pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
निर्विन्ध्यायाः निर्विन्ध्या pos=n,g=f,c=6,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
रस रस pos=n,comp=y
अभ्यन्तरः अभ्यन्तर pos=a,g=m,c=1,n=s
संनिपत्य संनिपत् pos=vi
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
आद्यम् आद्य pos=a,g=n,c=1,n=s
प्रणय प्रणय pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
विभ्रमो विभ्रम pos=n,g=m,c=1,n=s
हि हि pos=i
प्रियेषु प्रिय pos=a,g=m,c=7,n=p