Original

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः ।विद्युद्दामस्फुरितचक्रितैस् तत्र पौराङ्गनानां लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥ २८ ॥

Segmented

वक्रः पन्था यत् अपि भवतः प्रस्थितस्य उत्तर-आशाम् सौध-उत्सङ्ग-प्रणय-विमुखः मा स्म भूः उज्जयिन्याः विद्युत्-दाम-स्फुरित-चकितैः तत्र पौर-अङ्गनानाम् लोल-अपाङ्गैः यदि न रमसे लोचनैः वञ्चितो ऽसि

Analysis

Word Lemma Parse
वक्रः वक्र pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
यत् यत् pos=i
अपि अपि pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
प्रस्थितस्य प्रस्था pos=va,g=m,c=6,n=s,f=part
उत्तर उत्तर pos=a,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
सौध सौध pos=n,comp=y
उत्सङ्ग उत्सङ्ग pos=n,comp=y
प्रणय प्रणय pos=n,comp=y
विमुखः विमुख pos=a,g=m,c=1,n=s
मा मा pos=i
स्म स्म pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
उज्जयिन्याः उज्जयिनी pos=n,g=f,c=6,n=s
विद्युत् विद्युत् pos=n,comp=y
दाम दामन् pos=n,comp=y
स्फुरित स्फुर् pos=va,comp=y,f=part
चकितैः चक् pos=va,g=n,c=3,n=p,f=part
तत्र तत्र pos=i
पौर पौर pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
लोल लोल pos=a,comp=y
अपाङ्गैः अपाङ्ग pos=n,g=n,c=3,n=p
यदि यदि pos=i
pos=i
रमसे रम् pos=v,p=2,n=s,l=lat
लोचनैः लोचन pos=n,g=n,c=3,n=p
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat