Original

विश्रान्तः सन् व्रज वननदीतीरजानां निषिञ्चन्न् उद्यानानां नवजलकणैर् यूथिकाजाल्कानि ।गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २७ ॥

Segmented

विश्रान्तः सन् व्रज वन-नदी-तीर-जानाम् निषिञ्चन् उद्यानानाम् नव-जल-कणैः यूथिका-जालकानि गण्ड-स्वेद-अपनयन-रुजा-क्लान्त-कर्ण-उत्पलानाम् छाया-दानात् क्षण-परिचितः पुष्पलावी-मुखानाम्

Analysis

Word Lemma Parse
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
व्रज व्रज् pos=v,p=2,n=s,l=lot
वन वन pos=n,comp=y
नदी नदी pos=n,comp=y
तीर तीर pos=n,comp=y
जानाम् pos=a,g=n,c=6,n=p
निषिञ्चन् निषिच् pos=va,g=m,c=1,n=s,f=part
उद्यानानाम् उद्यान pos=n,g=n,c=6,n=p
नव नव pos=a,comp=y
जल जल pos=n,comp=y
कणैः कण pos=n,g=m,c=3,n=p
यूथिका यूथिका pos=n,comp=y
जालकानि जालक pos=n,g=n,c=2,n=p
गण्ड गण्ड pos=n,comp=y
स्वेद स्वेद pos=n,comp=y
अपनयन अपनयन pos=n,comp=y
रुजा रुजा pos=n,comp=y
क्लान्त क्लम् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
उत्पलानाम् उत्पल pos=n,g=n,c=6,n=p
छाया छाया pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
क्षण क्षण pos=n,comp=y
परिचितः परिचि pos=va,g=m,c=1,n=s,f=part
पुष्पलावी पुष्पलावी pos=n,comp=y
मुखानाम् मुख pos=n,g=n,c=6,n=p