Original

नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः ।यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ २६ ॥

Segmented

नीचैराख्यम् गिरिम् अधिवसेस् तत्र विश्राम-हेतोः त्वद्-संपर्कात् पुलकितम् इव प्रौढ-पुष्पैः कदम्बैः यः पुण्य-स्त्री-रति-परिमल-उद्गारिभिः नागराणाम् उद्दामानि प्रथयति शिला-वेश्मभिः यौवनानि

Analysis

Word Lemma Parse
नीचैराख्यम् नीचैराख्य pos=a,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
अधिवसेस् अधिवस् pos=v,p=2,n=s,l=vidhilin
तत्र तत्र pos=i
विश्राम विश्राम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्वद् त्वद् pos=n,comp=y
संपर्कात् सम्पर्क pos=n,g=m,c=5,n=s
पुलकितम् पुलकित pos=a,g=m,c=2,n=s
इव इव pos=i
प्रौढ प्रौढ pos=a,comp=y
पुष्पैः पुष्प pos=n,g=m,c=3,n=p
कदम्बैः कदम्ब pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
रति रति pos=n,comp=y
परिमल परिमल pos=n,comp=y
उद्गारिभिः उद्गारिन् pos=a,g=n,c=3,n=p
नागराणाम् नागर pos=n,g=m,c=6,n=p
उद्दामानि उद्दाम pos=a,g=n,c=2,n=p
प्रथयति प्रथय् pos=v,p=3,n=s,l=lat
शिला शिला pos=n,comp=y
वेश्मभिः वेश्मन् pos=n,g=n,c=3,n=p
यौवनानि यौवन pos=n,g=n,c=2,n=p