Original

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा ।तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥ २५ ॥

Segmented

तेषाम् दिक्षु प्रथित-विदिशा-लक्षणाम् राजधानीम् गत्वा सद्यः फलम् अविकलम् कामुक-त्वस्य लब्धा तीर-उपान्त-स्तनित-सुभगम् पास्यसि स्वादु यस्मात् स भ्रू-भङ्गम् मुखम् इव पयो वेत्रवत्याः चल-ऊर्मि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
प्रथित प्रथ् pos=va,comp=y,f=part
विदिशा विदिशा pos=n,comp=y
लक्षणाम् लक्षण pos=n,g=f,c=2,n=s
राजधानीम् राजधानी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
सद्यः सद्यस् pos=i
फलम् फल pos=n,g=n,c=2,n=s
अविकलम् अविकल pos=a,g=n,c=2,n=s
कामुक कामुक pos=a,comp=y
त्वस्य त्व pos=n,g=n,c=6,n=s
लब्धा लभ् pos=v,p=3,n=s,l=lrt
तीर तीर pos=n,comp=y
उपान्त उपान्त pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
सुभगम् सुभग pos=a,g=n,c=2,n=s
पास्यसि पा pos=v,p=2,n=s,l=lrt
स्वादु स्वादु pos=a,g=n,c=2,n=s
यस्मात् यस्मात् pos=i
pos=i
भ्रू भ्रू pos=n,comp=y
भङ्गम् भङ्ग pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
इव इव pos=i
पयो पयस् pos=n,g=n,c=2,n=s
वेत्रवत्याः वेत्रवती pos=n,g=f,c=6,n=s
चल चल pos=a,comp=y
ऊर्मि ऊर्मि pos=n,g=n,c=2,n=s