Original

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते ।शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रतुद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥ २३ ॥

Segmented

उत्पश्यामि द्रुतम् अपि सखे मद्-प्रिय-अर्थम् यियासोः कालक्षेपम् ककुभ-सुरभौ पर्वते पर्वते ते शुक्ल-अपाङ्गैः सजल-नयनैः स्वागतीकृत्य केकाः प्रतुद्य अतस् कथम् अपि भवान् गन्तुम् आशु व्यवस्येत्

Analysis

Word Lemma Parse
उत्पश्यामि उत्पश् pos=v,p=1,n=s,l=lat
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
सखे सखि pos=n,g=,c=8,n=s
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यियासोः यियासु pos=a,g=m,c=6,n=s
कालक्षेपम् कालक्षेप pos=n,g=m,c=2,n=s
ककुभ ककुभ pos=n,comp=y
सुरभौ सुरभि pos=a,g=m,c=7,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
शुक्ल शुक्ल pos=a,comp=y
अपाङ्गैः अपाङ्ग pos=n,g=m,c=3,n=p
सजल सजल pos=a,comp=y
नयनैः नयन pos=n,g=m,c=3,n=p
स्वागतीकृत्य स्वागतीकृ pos=vi
केकाः केका pos=n,g=f,c=2,n=p
प्रतुद्य प्रतुद् pos=vi
अतस् अतस् pos=i
कथम् कथम् pos=i
अपि अपि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
व्यवस्येत् व्यवसा pos=v,p=3,n=s,l=vidhilin