Original

अम्भोबिन्दुग्रहणचतुरांश् चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।त्वाम् आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २२ ॥

Segmented

अम्भः-बिन्दु-ग्रहण-चतुरान् चातकान् वीक्षमाणाः श्रेणी-भूताः परिगणनया निर्दिशन्तो बलाकाः त्वाम् आसाद्य स्तनित-समये मानयिष्यन्ति सिद्धाः स उत्कम्पानि प्रिय-सहचरी-संभ्रम-आलिङ्गितानि

Analysis

Word Lemma Parse
अम्भः अम्भस् pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
चतुरान् चतुर pos=a,g=m,c=2,n=p
चातकान् चातक pos=n,g=m,c=2,n=p
वीक्षमाणाः वीक्ष् pos=va,g=m,c=1,n=p,f=part
श्रेणी श्रेणी pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
परिगणनया परिगणन pos=n,g=f,c=3,n=s
निर्दिशन्तो निर्दिश् pos=va,g=m,c=1,n=p,f=part
बलाकाः बलाक pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
स्तनित स्तनित pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
मानयिष्यन्ति मानय् pos=v,p=3,n=p,l=lrt
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
उत्कम्पानि उत्कम्प pos=n,g=n,c=1,n=p
प्रिय प्रिय pos=a,comp=y
सहचरी सहचरी pos=n,comp=y
संभ्रम सम्भ्रम pos=n,comp=y
आलिङ्गितानि आलिङ्गय् pos=va,g=n,c=1,n=p,f=part