Original

तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः ।अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

Segmented

तस्यास् तिक्तैः वन-गज-मदैः वासितम् वान्त-वृष्टिः जम्बू-कुञ्ज-प्रतिहत-रयम् तोयम् आदाय गच्छेः अन्तःसारम् घन तुलयितुम् न अनिलः शक्ष्यति त्वाम् रिक्तः सर्वो भवति हि लघुः पूर्ण-ता गौरवाय

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तिक्तैः तिक्त pos=a,g=m,c=3,n=p
वन वन pos=n,comp=y
गज गज pos=n,comp=y
मदैः मद pos=n,g=m,c=3,n=p
वासितम् वासय् pos=va,g=n,c=2,n=s,f=part
वान्त वम् pos=va,comp=y,f=part
वृष्टिः वृष्टि pos=n,g=m,c=1,n=s
जम्बू जम्बु pos=n,comp=y
कुञ्ज कुञ्ज pos=n,comp=y
प्रतिहत प्रतिहन् pos=va,comp=y,f=part
रयम् रय pos=n,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
अन्तःसारम् अन्तःसार pos=a,g=m,c=2,n=s
घन घन pos=n,g=m,c=8,n=s
तुलयितुम् तुलय् pos=vi
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
शक्ष्यति शक् pos=v,p=3,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
रिक्तः रिच् pos=va,g=m,c=1,n=s,f=part
सर्वो सर्व pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
लघुः लघु pos=a,g=f,c=1,n=s
पूर्ण पृ pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
गौरवाय गौरव pos=n,g=n,c=4,n=s