Original

तस्मिन्न् अद्रौ कतिचिद् अबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

Segmented

तस्मिन् अद्रौ कतिचिद् अबला-विप्रयुक्तः स कामी नीत्वा मासान् कनक-वलय-भ्रंश-रिक्त-प्रकोष्ठः आषाढस्य प्रथम-दिवसे मेघम् आश्लिष्ट-सानुम् वप्र-क्रीडा-परिणत-गज-प्रेक्षणीयम् ददर्श

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
अद्रौ अद्रि pos=n,g=m,c=7,n=s
कतिचिद् कतिचिद् pos=i
अबला अबला pos=n,comp=y
विप्रयुक्तः विप्रयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कामी कामिन् pos=n,g=m,c=1,n=s
नीत्वा नी pos=vi
मासान् मास pos=n,g=m,c=2,n=p
कनक कनक pos=n,comp=y
वलय वलय pos=n,comp=y
भ्रंश भ्रंश pos=n,comp=y
रिक्त रिच् pos=va,comp=y,f=part
प्रकोष्ठः प्रकोष्ठ pos=n,g=m,c=1,n=s
आषाढस्य आषाढ pos=n,g=m,c=6,n=s
प्रथम प्रथम pos=a,comp=y
दिवसे दिवस pos=n,g=m,c=7,n=s
मेघम् मेघ pos=n,g=m,c=2,n=s
आश्लिष्ट आश्लिष् pos=va,comp=y,f=part
सानुम् सानु pos=n,g=m,c=2,n=s
वप्र वप्र pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
परिणत परिणम् pos=va,comp=y,f=part
गज गज pos=n,comp=y
प्रेक्षणीयम् प्रेक्ष् pos=va,g=m,c=2,n=s,f=krtya
ददर्श दृश् pos=v,p=3,n=s,l=lit