Original

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः ।रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥ १९ ॥

Segmented

स्थित्वा तस्मिन् वनचर-वधू-भुक्त-कुञ्जे मुहूर्तम् तोय-उत्सर्ग-द्रुततर-गतिः तद्-परम् वर्त्म तीर्णः रेवाम् द्रक्ष्यसि उपल-विषमे विन्ध्य-पादे विशीर्णाम् भक्तिच्छेदैः इव विरचिताम् भूतिम् अङ्गे गजस्य

Analysis

Word Lemma Parse
स्थित्वा स्था pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
वनचर वनचर pos=n,comp=y
वधू वधू pos=n,comp=y
भुक्त भुज् pos=va,comp=y,f=part
कुञ्जे कुञ्ज pos=n,g=n,c=7,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तोय तोय pos=n,comp=y
उत्सर्ग उत्सर्ग pos=n,comp=y
द्रुततर द्रुततर pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
परम् पर pos=n,g=n,c=2,n=s
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
तीर्णः तृ pos=va,g=m,c=1,n=s,f=part
रेवाम् रेवा pos=n,g=f,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
उपल उपल pos=n,comp=y
विषमे विषम pos=a,g=m,c=7,n=s
विन्ध्य विन्ध्य pos=n,comp=y
पादे पाद pos=n,g=m,c=7,n=s
विशीर्णाम् विशृ pos=va,g=f,c=2,n=s,f=part
भक्तिच्छेदैः भक्तिच्छेद pos=n,g=m,c=3,n=p
इव इव pos=i
विरचिताम् विरचय् pos=va,g=f,c=2,n=s,f=part
भूतिम् भूति pos=n,g=f,c=2,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
गजस्य गज pos=n,g=m,c=6,n=s