Original

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे ।नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥

Segmented

छन्न-उपान्तः परिणत-फल-द्योतिभिः कानन-आम्रैः त्वयि आरूढे शिखरम् अचलः स्निग्ध-वेणी-सवर्णे नूनम् यास्यत्य् अमर-मिथुन-प्रेक्षणीयम् अवस्थाम् मध्ये श्यामः स्तन इव भुवः शेष-विस्तार-पाण्डुः

Analysis

Word Lemma Parse
छन्न छद् pos=va,comp=y,f=part
उपान्तः उपान्त pos=n,g=m,c=1,n=s
परिणत परिणम् pos=va,comp=y,f=part
फल फल pos=n,comp=y
द्योतिभिः द्योतिन् pos=a,g=m,c=3,n=p
कानन कानन pos=n,comp=y
आम्रैः आम्र pos=n,g=m,c=3,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
आरूढे आरुह् pos=va,g=m,c=7,n=s,f=part
शिखरम् शिखर pos=n,g=m,c=2,n=s
अचलः अचल pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
वेणी वेणी pos=n,comp=y
सवर्णे सवर्ण pos=a,g=m,c=7,n=s
नूनम् नूनम् pos=i
यास्यत्य् या pos=v,p=3,n=s,l=lrt
अमर अमर pos=n,comp=y
मिथुन मिथुन pos=n,comp=y
प्रेक्षणीयम् प्रेक्ष् pos=va,g=f,c=2,n=s,f=krtya
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
श्यामः श्याम pos=a,g=m,c=1,n=s
स्तन स्तन pos=n,g=m,c=1,n=s
इव इव pos=i
भुवः भू pos=n,g=f,c=6,n=s
शेष शेष pos=n,comp=y
विस्तार विस्तार pos=n,comp=y
पाण्डुः पाण्डु pos=a,g=m,c=1,n=s