Original

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य ।येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥

Segmented

रत्न-छाया-व्यतिकरे इव प्रेक्ष्यम् एतत् पुरस्तात् वल्मीकाग्रात् प्रभवति धनुः-खण्डम् आखण्डलस्य येन श्यामम् वपुः अतितराम् कान्तिम् आपत्स्यते ते बर्हेन इव स्फुरित-रुचिणा गोप-वेषस्य विष्णोः

Analysis

Word Lemma Parse
रत्न रत्न pos=n,comp=y
छाया छाया pos=n,comp=y
व्यतिकरे व्यतिकर pos=n,g=m,c=7,n=s
इव इव pos=i
प्रेक्ष्यम् प्रेक्ष् pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
वल्मीकाग्रात् वल्मीकाग्र pos=n,g=n,c=5,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
धनुः धनुस् pos=n,comp=y
खण्डम् खण्ड pos=n,g=n,c=1,n=s
आखण्डलस्य आखण्डल pos=n,g=m,c=6,n=s
येन यद् pos=n,g=n,c=3,n=s
श्यामम् श्याम pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
अतितराम् अतितराम् pos=i
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
आपत्स्यते आपद् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
बर्हेन बर्ह pos=n,g=m,c=3,n=s
इव इव pos=i
स्फुरित स्फुर् pos=va,comp=y,f=part
रुचिणा रुचि pos=n,g=m,c=3,n=s
गोप गोप pos=n,comp=y
वेषस्य वेष pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s