Original

अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः ।स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥

Segmented

अद्रेः शृङ्गम् हरति पवनः किम् स्विद् इति उन्मुखीभिः दृष्ट-उत्साहः चकित-चकितम् मूढ-सिद्ध-अङ्गनाभिः स्थानाद् अस्मात् सरस-निचुलात् उत्पत उदङ्मुखः खम् दिङ्नागानाम् पथि परिहरन् स्थूल-हस्त-अवलेपान्

Analysis

Word Lemma Parse
अद्रेः अद्रि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
पवनः पवन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
इति इति pos=i
उन्मुखीभिः उन्मुख pos=a,g=f,c=3,n=p
दृष्ट दृश् pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
चकित चक् pos=va,comp=y,f=part
चकितम् चक् pos=va,g=n,c=2,n=s,f=part
मूढ मुह् pos=va,comp=y,f=part
सिद्ध सिद्ध pos=n,comp=y
अङ्गनाभिः अङ्गना pos=n,g=f,c=3,n=p
स्थानाद् स्थान pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
सरस सरस pos=n,comp=y
निचुलात् निचुल pos=n,g=n,c=5,n=s
उत्पत उत्पत् pos=v,p=2,n=s,l=lot
उदङ्मुखः उदङ्मुख pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
दिङ्नागानाम् दिङ्नाग pos=n,g=m,c=6,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
परिहरन् परिहृ pos=va,g=m,c=1,n=s,f=part
स्थूल स्थूल pos=a,comp=y
हस्त हस्त pos=n,comp=y
अवलेपान् अवलेप pos=n,g=m,c=2,n=p