Original

मर्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥

Segmented

मार्गम् तावत् शृणु कथयतस् त्वद्-प्रयाण-अनुरूपम् संदेशम् मे तदनु जलद श्रोष्यसि श्रोत्र-पेयम् खिन्नः खिन्नः शिखरिषु पदम् न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसाम् च उपभुज्य

Analysis

Word Lemma Parse
मार्गम् मार्ग pos=n,g=m,c=2,n=s
तावत् तावत् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
कथयतस् कथय् pos=va,g=m,c=6,n=s,f=part
त्वद् त्वद् pos=n,comp=y
प्रयाण प्रयाण pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
संदेशम् संदेश pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तदनु तदनु pos=i
जलद जलद pos=n,g=m,c=8,n=s
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
श्रोत्र श्रोत्र pos=n,comp=y
पेयम् पेय pos=n,g=n,c=2,n=s
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
शिखरिषु शिखरिन् pos=n,g=m,c=7,n=p
पदम् पद pos=n,g=n,c=2,n=s
न्यस्य न्यस् pos=vi
गन्तासि गम् pos=v,p=2,n=s,l=lrt
यत्र यत्र pos=i
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
परिलघु परिलघु pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
स्रोतसाम् स्रोतस् pos=n,g=n,c=6,n=p
pos=i
उपभुज्य उपभुज् pos=vi