Original

आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु ।काले काले भवति भवतो यस्य संयोगम् एत्य स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥

Segmented

आपृच्छस्व प्रिय-सखम् अमुम् तुङ्गम् आलिङ्ग्य शैलम् वन्द्यैः पुंसाम् रघुपति-पदैः अङ्कितम् मेखलासु काले काले भवति भवतो यस्य संयोगम् एत्य स्नेह-व्यक्तिः चिर-विरह-जम् मुञ्चतो बाष्पम् उष्णम्

Analysis

Word Lemma Parse
आपृच्छस्व आप्रच्छ् pos=v,p=2,n=s,l=lot
प्रिय प्रिय pos=a,comp=y
सखम् सख pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
तुङ्गम् तुङ्ग pos=n,g=m,c=2,n=s
आलिङ्ग्य आलिङ्गय् pos=vi
शैलम् शैल pos=n,g=m,c=2,n=s
वन्द्यैः वन्द् pos=va,g=n,c=3,n=p,f=krtya
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
रघुपति रघुपति pos=n,comp=y
पदैः पद pos=n,g=n,c=3,n=p
अङ्कितम् अङ्कय् pos=va,g=m,c=2,n=s,f=part
मेखलासु मेखला pos=n,g=f,c=7,n=p
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
भवतो भवत् pos=a,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
संयोगम् संयोग pos=n,g=m,c=2,n=s
एत्य pos=vi
स्नेह स्नेह pos=n,comp=y
व्यक्तिः व्यक्ति pos=n,g=f,c=1,n=s
चिर चिर pos=a,comp=y
विरह विरह pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
मुञ्चतो मुच् pos=va,g=m,c=6,n=s,f=part
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उष्णम् उष्ण pos=a,g=m,c=2,n=s