Original

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

Segmented

कश्चित् कान्ता-विरह-गुरुणा स्व-अधिकारात् प्रमत्तः शापेन अस्तंगमित-महिमा वर्ष-भोग्येण भर्तुः यक्षः चक्रे जनकतनया-स्नान-पुण्य-उदकेषु स्निग्ध-छाया-तरुषु वसतिम् रामगिरि-आश्रमेषु

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कान्ता कान्ता pos=n,comp=y
विरह विरह pos=n,comp=y
गुरुणा गुरु pos=a,g=m,c=3,n=s
स्व स्व pos=a,comp=y
अधिकारात् अधिकार pos=n,g=m,c=5,n=s
प्रमत्तः प्रमद् pos=va,g=m,c=1,n=s,f=part
शापेन शाप pos=n,g=m,c=3,n=s
अस्तंगमित अस्तंगमय् pos=va,comp=y,f=part
महिमा महिमन् pos=n,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
भोग्येण भुज् pos=va,g=m,c=3,n=s,f=krtya
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
यक्षः यक्ष pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
जनकतनया जनकतनया pos=n,comp=y
स्नान स्नान pos=n,comp=y
पुण्य पुण्य pos=a,comp=y
उदकेषु उदक pos=n,g=m,c=7,n=p
स्निग्ध स्निग्ध pos=a,comp=y
छाया छाया pos=n,comp=y
तरुषु तरु pos=n,g=m,c=7,n=p
वसतिम् वसति pos=n,g=f,c=2,n=s
रामगिरि रामगिरि pos=n,comp=y
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p