Original

तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः ।प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥ ८ ॥

Segmented

तेषु राजन् निवृत्तेषु व्यूढ-अनीकेषु भागशः प्रावर्तत महा-रौद्रः संग्रामः शोणित-उदकः समार्छत् चित्रसेनेन नकुलो युद्ध-दुर्मदः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
निवृत्तेषु निवृत् pos=va,g=n,c=7,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
भागशः भागशस् pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
समार्छत् समृछ् pos=v,p=3,n=s,l=lan
चित्रसेनेन चित्रसेन pos=n,g=m,c=3,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s