Original

मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् ।कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ ७ ॥

Segmented

मद्र-राजम् तु समरे दृष्ट्वा युद्धाय विष्ठितम् कुरवः संन्यवर्तन्त मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
विष्ठितम् विष्ठा pos=va,g=m,c=2,n=s,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s