Original

आविवेश ततस्तीव्रं तावकानां महद्भयम् ।पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ ६५ ॥

Segmented

आविवेश ततस् तीव्रम् तावकानाम् महद् भयम् पाण्डवानाम् च राज-इन्द्र तथा भूते महा-आहवे

Analysis

Word Lemma Parse
आविवेश आविश् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
भूते भू pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s