Original

ते सेने भृशसंतप्ते वध्यमाने परस्परम् ।व्याकुले समपद्येतां वर्षासु सरिताविव ॥ ६४ ॥

Segmented

ते सेने भृश-संतप्ते वध्यमाने परस्परम् व्याकुले समपद्येताम् वर्षासु सरितौ इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
भृश भृश pos=a,comp=y
संतप्ते संतप् pos=va,g=f,c=1,n=d,f=part
वध्यमाने वध् pos=va,g=f,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
व्याकुले व्याकुल pos=a,g=f,c=1,n=d
समपद्येताम् सम्पद् pos=v,p=3,n=d,l=lan
वर्षासु वर्षा pos=n,g=f,c=7,n=p
सरितौ सरित् pos=n,g=f,c=1,n=d
इव इव pos=i