Original

तथैव पाण्डवी सेना शरै राजन्समन्ततः ।रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥ ६३ ॥

Segmented

तथा एव पाण्डवी सेना शरै राजन् समन्ततः रणे ऽहन्यत पुत्रैः ते शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
शरै शर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽहन्यत हन् pos=v,p=3,n=s,l=lan
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i