Original

आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः ।हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ।कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥ ६२ ॥

Segmented

आपूर्यमाणा निशितैः शरैः पाण्डव-चोदितैः हत-प्रवीरा विध्वस्ता कीर्यमाणा समन्ततः कौरवा अवध्यत चमूः पाण्डु-पुत्रैः महा-रथैः

Analysis

Word Lemma Parse
आपूर्यमाणा आप्￞ pos=va,g=f,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part
हत हन् pos=va,comp=y,f=part
प्रवीरा प्रवीर pos=n,g=f,c=1,n=s
विध्वस्ता विध्वंस् pos=va,g=f,c=1,n=s,f=part
कीर्यमाणा कृ pos=va,g=f,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
कौरवा कौरव pos=a,g=f,c=1,n=s
अवध्यत वध् pos=v,p=3,n=s,l=lan
चमूः चमू pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p