Original

तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः ।अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ॥ ६० ॥

Segmented

तथा एव पाण्डवाः शेषा धृष्टद्युम्न-पुरोगमाः अभ्यधावन्त ताम् सेनाम् विसृजन्तः शिताञ् शरान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शेषा शेष pos=a,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p