Original

पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥ ६ ॥

Segmented

पाण्डवानाम् बल-ओघः तु शल्यम् आसाद्य मारिष व्यतिष्ठत तदा युद्धे सिन्धोः वेग इव अचलम्

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
तु तु pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
वेग वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s