Original

ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे ।अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ ५९ ॥

Segmented

ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे अभ्यद्रवत ताम् सेनाम् कौरवीम् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिध्वजो कपिध्वज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हत्वा हन् pos=vi
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
कौरवीम् कौरव pos=a,g=f,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s