Original

यथा देवासुरं युद्धं पूर्वमासीद्विशां पते ।अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ॥ ५८ ॥

Segmented

यथा देवासुरम् युद्धम् पूर्वम् आसीद् विशाम् पते अभीतानाम् तथा राजन् यम-राष्ट्र-विवर्धनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
देवासुरम् देवासुर pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभीतानाम् अभीत pos=a,g=m,c=6,n=p
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=1,n=s