Original

ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ ५७ ॥

Segmented

ततः प्रववृते युद्धम् भीरूणाम् भय-वर्धनम् तावकानाम् परेषाम् च मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s