Original

परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ॥ ५५ ॥

Segmented

परिवार्य रणे वीराः सिंहनादम् प्रचक्रिरे बाण-शब्द-रवान् च उग्रान् क्ष्वेडान् च विविधान्

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
उग्रान् उग्र pos=a,g=m,c=2,n=p
क्ष्वेडान् क्ष्वेड pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p