Original

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ॥ ५४ ॥

Segmented

सात्यकिः भीमसेनः च माद्री-पुत्रौ च पाण्डवौ युधिष्ठिरम् पुरस्कृत्य ह्री-निषेधम् अरिंदमम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ह्री ह्री pos=n,comp=y
निषेधम् निषेध pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s