Original

तावकाः समरे राजन्रक्षिता दृढधन्वना ।प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ॥ ५२ ॥

Segmented

तावकाः समरे राजन् रक्षिता दृढधन्वना प्रत्युद्ययुः अराति ते समन्ताद् विगत-व्यथाः

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
अराति अराति pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
समन्ताद् समन्तात् pos=i
विगत विगम् pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p