Original

विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् ।सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥ ५१ ॥

Segmented

विभीः तस्थौ महा-राज व्यवस्थाप्य च वाहिनीम् सिंहनादम् भृशम् कृत्वा धनुः-शब्दम् च दारुणम्

Analysis

Word Lemma Parse
विभीः विभी pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यवस्थाप्य व्यवस्थापय् pos=vi
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
कृत्वा कृ pos=vi
धनुः धनुस् pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s