Original

तां तु सेनां महाराज मद्रराजः प्रतापवान् ।अपालयद्रणे शूरः सेनापतिररिंदमः ॥ ५० ॥

Segmented

ताम् तु सेनाम् महा-राज मद्र-राजः प्रतापवान् अपालयद् रणे शूरः सेनापतिः अरिंदमः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अपालयद् पालय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s