Original

आपतन्तं च सहसा पाण्डवानां महद्बलम् ।दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥ ५ ॥

Segmented

आपतन्तम् च सहसा पाण्डवानाम् महद् बलम् दधार एकः रणे शल्यो वेला इव उद्धृतम् अर्णवम्

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
pos=i
सहसा सहसा pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
दधार धृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
उद्धृतम् उद्धृ pos=va,g=m,c=2,n=s,f=part
अर्णवम् अर्णव pos=n,g=m,c=2,n=s