Original

स हतः प्रापतद्राजन्नकुलेन महात्मना ।नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥ ४८ ॥

Segmented

स हतः प्रापतद् राजन् नकुलेन महात्मना नदी-वेगात् इव आरुग्णः तीर-जः पादपो महान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
नकुलेन नकुल pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
नदी नदी pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
इव इव pos=i
आरुग्णः आरुज् pos=va,g=m,c=1,n=s,f=part
तीर तीर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
पादपो पादप pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s