Original

तस्य तेन शिरः कायाज्जहार नृपसत्तम ।पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ ४७ ॥

Segmented

तस्य तेन शिरः कायतः जहार नृप-सत्तम पश्यताम् सर्व-सैन्यानाम् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायतः काय pos=n,g=m,c=5,n=s
जहार हृ pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan