Original

ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥ ४६ ॥

Segmented

ततो गृहीत्वा तीक्ष्ण-अग्रम् अर्धचन्द्रम् सु तेजनम् स वेग-युक्तम् चिक्षेप कर्ण-पुत्रस्य संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृहीत्वा ग्रह् pos=vi
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रम् अग्र pos=n,g=m,c=2,n=s
अर्धचन्द्रम् अर्धचन्द्र pos=n,g=m,c=2,n=s
सु सु pos=i
तेजनम् तेजन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वेग वेग pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s