Original

ततः क्रुद्धो महाराज नकुलः परवीरहा ।शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥ ४५ ॥

Segmented

ततः क्रुद्धो महा-राज नकुलः पर-वीर-हा शरैः तस्य दिशः सर्वाः छादयामास वीर्यवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s