Original

सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥ ४४ ॥

Segmented

सुषेणः तु ततः क्रुद्धः पाण्डवम् विशिखैः त्रिभिः सुतसोमम् च विंशत्या बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
सुषेणः सुषेण pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan