Original

तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् ।परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ ४३ ॥

Segmented

तौ उभौ शर-वर्षाभ्याम् समासाद्य परस्परम् परस्पर-वधे यत्नम् चक्रतुः सु महा-रथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
वर्षाभ्याम् वर्ष pos=n,g=m,c=3,n=d
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
परस्पर परस्पर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d