Original

ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥ ४२ ॥

Segmented

ततो ऽधिरुह्य नकुलः सुतसोमस्य तम् रथम् शुशुभे भरत-श्रेष्ठः गिरि-स्थः इव केसरी सो ऽन्यत् कार्मुकम् आदाय सुषेणम् समयोधयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽधिरुह्य अधिरुह् pos=vi
नकुलः नकुल pos=n,g=m,c=1,n=s
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
समयोधयत् संयोधय् pos=v,p=3,n=s,l=lan