Original

नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः ।सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥ ४१ ॥

Segmented

नकुलम् विरथम् दृष्ट्वा द्रौपदेयो महा-बलः सुतसोमो ऽभिदुद्राव परीप्सन् पितरम् रणे

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्रौपदेयो द्रौपदेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s