Original

एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥ ४ ॥

Segmented

एवम् उक्तवान् ततस् प्रायात् मद्र-राजस्य सारथिः यत्र राजा सत्य-संधः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s