Original

सा तस्य हृदयं संख्ये बिभेद शतधा नृप ।स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥ ३९ ॥

Segmented

सा तस्य हृदयम् संख्ये बिभेद शतधा नृप स पपात रथाद् भूमौ गत-सत्त्वः अल्प-चेतनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
शतधा शतधा pos=i
नृप नृप pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथाद् रथ pos=n,g=m,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s