Original

स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ।स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥ ३७ ॥

Segmented

स रथे अतिरथः तिष्ठन् रथ-शक्तिम् परामृशत् स्वर्ण-दण्डाम् अकुण्ठ-अग्राम् तैल-धौताम् सु निर्मलाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
स्वर्ण स्वर्ण pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
अकुण्ठ अकुण्ठ pos=a,comp=y
अग्राम् अग्र pos=n,g=f,c=2,n=s
तैल तैल pos=n,comp=y
धौताम् धाव् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
निर्मलाम् निर्मल pos=a,g=f,c=2,n=s