Original

तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥ ३५ ॥

Segmented

तौ एनम् प्रत्यविध्येताम् पृथक् पृथग् अजिह्मगैः सारथिम् च अस्य राज-इन्द्र शरैः विव्यधतुः शितैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्यविध्येताम् प्रतिव्यध् pos=v,p=3,n=d,l=lan
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्यधतुः व्यध् pos=v,p=3,n=d,l=lit
शितैः शा pos=va,g=m,c=3,n=p,f=part