Original

संनिवार्य तु तान्बाणान्नकुलः परवीरहा ।सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥ ३४ ॥

Segmented

संनिवार्य तु तान् बाणान् नकुलः पर-वीर-हा सत्यसेनम् सुषेणम् च द्वाभ्याम् द्वाभ्याम् अविध्यत

Analysis

Word Lemma Parse
संनिवार्य संनिवारय् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सत्यसेनम् सत्यसेन pos=n,g=m,c=2,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अविध्यत व्यध् pos=v,p=3,n=s,l=lan